Declension table of ?maṇirata

Deva

MasculineSingularDualPlural
Nominativemaṇirataḥ maṇiratau maṇiratāḥ
Vocativemaṇirata maṇiratau maṇiratāḥ
Accusativemaṇiratam maṇiratau maṇiratān
Instrumentalmaṇiratena maṇiratābhyām maṇirataiḥ maṇiratebhiḥ
Dativemaṇiratāya maṇiratābhyām maṇiratebhyaḥ
Ablativemaṇiratāt maṇiratābhyām maṇiratebhyaḥ
Genitivemaṇiratasya maṇiratayoḥ maṇiratānām
Locativemaṇirate maṇiratayoḥ maṇirateṣu

Compound maṇirata -

Adverb -maṇiratam -maṇiratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria