Declension table of ?maṇiradanā

Deva

FeminineSingularDualPlural
Nominativemaṇiradanā maṇiradane maṇiradanāḥ
Vocativemaṇiradane maṇiradane maṇiradanāḥ
Accusativemaṇiradanām maṇiradane maṇiradanāḥ
Instrumentalmaṇiradanayā maṇiradanābhyām maṇiradanābhiḥ
Dativemaṇiradanāyai maṇiradanābhyām maṇiradanābhyaḥ
Ablativemaṇiradanāyāḥ maṇiradanābhyām maṇiradanābhyaḥ
Genitivemaṇiradanāyāḥ maṇiradanayoḥ maṇiradanānām
Locativemaṇiradanāyām maṇiradanayoḥ maṇiradanāsu

Adverb -maṇiradanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria