Declension table of ?maṇiradana

Deva

MasculineSingularDualPlural
Nominativemaṇiradanaḥ maṇiradanau maṇiradanāḥ
Vocativemaṇiradana maṇiradanau maṇiradanāḥ
Accusativemaṇiradanam maṇiradanau maṇiradanān
Instrumentalmaṇiradanena maṇiradanābhyām maṇiradanaiḥ maṇiradanebhiḥ
Dativemaṇiradanāya maṇiradanābhyām maṇiradanebhyaḥ
Ablativemaṇiradanāt maṇiradanābhyām maṇiradanebhyaḥ
Genitivemaṇiradanasya maṇiradanayoḥ maṇiradanānām
Locativemaṇiradane maṇiradanayoḥ maṇiradaneṣu

Compound maṇiradana -

Adverb -maṇiradanam -maṇiradanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria