Declension table of ?maṇirāma

Deva

MasculineSingularDualPlural
Nominativemaṇirāmaḥ maṇirāmau maṇirāmāḥ
Vocativemaṇirāma maṇirāmau maṇirāmāḥ
Accusativemaṇirāmam maṇirāmau maṇirāmān
Instrumentalmaṇirāmeṇa maṇirāmābhyām maṇirāmaiḥ maṇirāmebhiḥ
Dativemaṇirāmāya maṇirāmābhyām maṇirāmebhyaḥ
Ablativemaṇirāmāt maṇirāmābhyām maṇirāmebhyaḥ
Genitivemaṇirāmasya maṇirāmayoḥ maṇirāmāṇām
Locativemaṇirāme maṇirāmayoḥ maṇirāmeṣu

Compound maṇirāma -

Adverb -maṇirāmam -maṇirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria