Declension table of ?maṇirāja

Deva

MasculineSingularDualPlural
Nominativemaṇirājaḥ maṇirājau maṇirājāḥ
Vocativemaṇirāja maṇirājau maṇirājāḥ
Accusativemaṇirājam maṇirājau maṇirājān
Instrumentalmaṇirājena maṇirājābhyām maṇirājaiḥ maṇirājebhiḥ
Dativemaṇirājāya maṇirājābhyām maṇirājebhyaḥ
Ablativemaṇirājāt maṇirājābhyām maṇirājebhyaḥ
Genitivemaṇirājasya maṇirājayoḥ maṇirājānām
Locativemaṇirāje maṇirājayoḥ maṇirājeṣu

Compound maṇirāja -

Adverb -maṇirājam -maṇirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria