Declension table of ?maṇirāgā

Deva

FeminineSingularDualPlural
Nominativemaṇirāgā maṇirāge maṇirāgāḥ
Vocativemaṇirāge maṇirāge maṇirāgāḥ
Accusativemaṇirāgām maṇirāge maṇirāgāḥ
Instrumentalmaṇirāgayā maṇirāgābhyām maṇirāgābhiḥ
Dativemaṇirāgāyai maṇirāgābhyām maṇirāgābhyaḥ
Ablativemaṇirāgāyāḥ maṇirāgābhyām maṇirāgābhyaḥ
Genitivemaṇirāgāyāḥ maṇirāgayoḥ maṇirāgāṇām
Locativemaṇirāgāyām maṇirāgayoḥ maṇirāgāsu

Adverb -maṇirāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria