Declension table of maṇirāga

Deva

NeuterSingularDualPlural
Nominativemaṇirāgam maṇirāge maṇirāgāṇi
Vocativemaṇirāga maṇirāge maṇirāgāṇi
Accusativemaṇirāgam maṇirāge maṇirāgāṇi
Instrumentalmaṇirāgeṇa maṇirāgābhyām maṇirāgaiḥ
Dativemaṇirāgāya maṇirāgābhyām maṇirāgebhyaḥ
Ablativemaṇirāgāt maṇirāgābhyām maṇirāgebhyaḥ
Genitivemaṇirāgasya maṇirāgayoḥ maṇirāgāṇām
Locativemaṇirāge maṇirāgayoḥ maṇirāgeṣu

Compound maṇirāga -

Adverb -maṇirāgam -maṇirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria