Declension table of maṇirāga

Deva

MasculineSingularDualPlural
Nominativemaṇirāgaḥ maṇirāgau maṇirāgāḥ
Vocativemaṇirāga maṇirāgau maṇirāgāḥ
Accusativemaṇirāgam maṇirāgau maṇirāgān
Instrumentalmaṇirāgeṇa maṇirāgābhyām maṇirāgaiḥ maṇirāgebhiḥ
Dativemaṇirāgāya maṇirāgābhyām maṇirāgebhyaḥ
Ablativemaṇirāgāt maṇirāgābhyām maṇirāgebhyaḥ
Genitivemaṇirāgasya maṇirāgayoḥ maṇirāgāṇām
Locativemaṇirāge maṇirāgayoḥ maṇirāgeṣu

Compound maṇirāga -

Adverb -maṇirāgam -maṇirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria