Declension table of ?maṇipūravibhedana

Deva

NeuterSingularDualPlural
Nominativemaṇipūravibhedanam maṇipūravibhedane maṇipūravibhedanāni
Vocativemaṇipūravibhedana maṇipūravibhedane maṇipūravibhedanāni
Accusativemaṇipūravibhedanam maṇipūravibhedane maṇipūravibhedanāni
Instrumentalmaṇipūravibhedanena maṇipūravibhedanābhyām maṇipūravibhedanaiḥ
Dativemaṇipūravibhedanāya maṇipūravibhedanābhyām maṇipūravibhedanebhyaḥ
Ablativemaṇipūravibhedanāt maṇipūravibhedanābhyām maṇipūravibhedanebhyaḥ
Genitivemaṇipūravibhedanasya maṇipūravibhedanayoḥ maṇipūravibhedanānām
Locativemaṇipūravibhedane maṇipūravibhedanayoḥ maṇipūravibhedaneṣu

Compound maṇipūravibhedana -

Adverb -maṇipūravibhedanam -maṇipūravibhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria