Declension table of ?maṇipūrapati

Deva

MasculineSingularDualPlural
Nominativemaṇipūrapatiḥ maṇipūrapatī maṇipūrapatayaḥ
Vocativemaṇipūrapate maṇipūrapatī maṇipūrapatayaḥ
Accusativemaṇipūrapatim maṇipūrapatī maṇipūrapatīn
Instrumentalmaṇipūrapatinā maṇipūrapatibhyām maṇipūrapatibhiḥ
Dativemaṇipūrapataye maṇipūrapatibhyām maṇipūrapatibhyaḥ
Ablativemaṇipūrapateḥ maṇipūrapatibhyām maṇipūrapatibhyaḥ
Genitivemaṇipūrapateḥ maṇipūrapatyoḥ maṇipūrapatīnām
Locativemaṇipūrapatau maṇipūrapatyoḥ maṇipūrapatiṣu

Compound maṇipūrapati -

Adverb -maṇipūrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria