Declension table of maṇipūra

Deva

MasculineSingularDualPlural
Nominativemaṇipūraḥ maṇipūrau maṇipūrāḥ
Vocativemaṇipūra maṇipūrau maṇipūrāḥ
Accusativemaṇipūram maṇipūrau maṇipūrān
Instrumentalmaṇipūreṇa maṇipūrābhyām maṇipūraiḥ maṇipūrebhiḥ
Dativemaṇipūrāya maṇipūrābhyām maṇipūrebhyaḥ
Ablativemaṇipūrāt maṇipūrābhyām maṇipūrebhyaḥ
Genitivemaṇipūrasya maṇipūrayoḥ maṇipūrāṇām
Locativemaṇipūre maṇipūrayoḥ maṇipūreṣu

Compound maṇipūra -

Adverb -maṇipūram -maṇipūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria