Declension table of ?maṇipura

Deva

NeuterSingularDualPlural
Nominativemaṇipuram maṇipure maṇipurāṇi
Vocativemaṇipura maṇipure maṇipurāṇi
Accusativemaṇipuram maṇipure maṇipurāṇi
Instrumentalmaṇipureṇa maṇipurābhyām maṇipuraiḥ
Dativemaṇipurāya maṇipurābhyām maṇipurebhyaḥ
Ablativemaṇipurāt maṇipurābhyām maṇipurebhyaḥ
Genitivemaṇipurasya maṇipurayoḥ maṇipurāṇām
Locativemaṇipure maṇipurayoḥ maṇipureṣu

Compound maṇipura -

Adverb -maṇipuram -maṇipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria