Declension table of ?maṇipucchī

Deva

FeminineSingularDualPlural
Nominativemaṇipucchī maṇipucchyau maṇipucchyaḥ
Vocativemaṇipucchi maṇipucchyau maṇipucchyaḥ
Accusativemaṇipucchīm maṇipucchyau maṇipucchīḥ
Instrumentalmaṇipucchyā maṇipucchībhyām maṇipucchībhiḥ
Dativemaṇipucchyai maṇipucchībhyām maṇipucchībhyaḥ
Ablativemaṇipucchyāḥ maṇipucchībhyām maṇipucchībhyaḥ
Genitivemaṇipucchyāḥ maṇipucchyoḥ maṇipucchīnām
Locativemaṇipucchyām maṇipucchyoḥ maṇipucchīṣu

Compound maṇipucchi - maṇipucchī -

Adverb -maṇipucchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria