Declension table of ?maṇipuccha

Deva

NeuterSingularDualPlural
Nominativemaṇipuccham maṇipucche maṇipucchāni
Vocativemaṇipuccha maṇipucche maṇipucchāni
Accusativemaṇipuccham maṇipucche maṇipucchāni
Instrumentalmaṇipucchena maṇipucchābhyām maṇipucchaiḥ
Dativemaṇipucchāya maṇipucchābhyām maṇipucchebhyaḥ
Ablativemaṇipucchāt maṇipucchābhyām maṇipucchebhyaḥ
Genitivemaṇipucchasya maṇipucchayoḥ maṇipucchānām
Locativemaṇipucche maṇipucchayoḥ maṇipuccheṣu

Compound maṇipuccha -

Adverb -maṇipuccham -maṇipucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria