Declension table of ?maṇipuṣpeśvara

Deva

MasculineSingularDualPlural
Nominativemaṇipuṣpeśvaraḥ maṇipuṣpeśvarau maṇipuṣpeśvarāḥ
Vocativemaṇipuṣpeśvara maṇipuṣpeśvarau maṇipuṣpeśvarāḥ
Accusativemaṇipuṣpeśvaram maṇipuṣpeśvarau maṇipuṣpeśvarān
Instrumentalmaṇipuṣpeśvareṇa maṇipuṣpeśvarābhyām maṇipuṣpeśvaraiḥ maṇipuṣpeśvarebhiḥ
Dativemaṇipuṣpeśvarāya maṇipuṣpeśvarābhyām maṇipuṣpeśvarebhyaḥ
Ablativemaṇipuṣpeśvarāt maṇipuṣpeśvarābhyām maṇipuṣpeśvarebhyaḥ
Genitivemaṇipuṣpeśvarasya maṇipuṣpeśvarayoḥ maṇipuṣpeśvarāṇām
Locativemaṇipuṣpeśvare maṇipuṣpeśvarayoḥ maṇipuṣpeśvareṣu

Compound maṇipuṣpeśvara -

Adverb -maṇipuṣpeśvaram -maṇipuṣpeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria