Declension table of ?maṇipratyakṣa

Deva

NeuterSingularDualPlural
Nominativemaṇipratyakṣam maṇipratyakṣe maṇipratyakṣāṇi
Vocativemaṇipratyakṣa maṇipratyakṣe maṇipratyakṣāṇi
Accusativemaṇipratyakṣam maṇipratyakṣe maṇipratyakṣāṇi
Instrumentalmaṇipratyakṣeṇa maṇipratyakṣābhyām maṇipratyakṣaiḥ
Dativemaṇipratyakṣāya maṇipratyakṣābhyām maṇipratyakṣebhyaḥ
Ablativemaṇipratyakṣāt maṇipratyakṣābhyām maṇipratyakṣebhyaḥ
Genitivemaṇipratyakṣasya maṇipratyakṣayoḥ maṇipratyakṣāṇām
Locativemaṇipratyakṣe maṇipratyakṣayoḥ maṇipratyakṣeṣu

Compound maṇipratyakṣa -

Adverb -maṇipratyakṣam -maṇipratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria