Declension table of ?maṇiprakāśikā

Deva

FeminineSingularDualPlural
Nominativemaṇiprakāśikā maṇiprakāśike maṇiprakāśikāḥ
Vocativemaṇiprakāśike maṇiprakāśike maṇiprakāśikāḥ
Accusativemaṇiprakāśikām maṇiprakāśike maṇiprakāśikāḥ
Instrumentalmaṇiprakāśikayā maṇiprakāśikābhyām maṇiprakāśikābhiḥ
Dativemaṇiprakāśikāyai maṇiprakāśikābhyām maṇiprakāśikābhyaḥ
Ablativemaṇiprakāśikāyāḥ maṇiprakāśikābhyām maṇiprakāśikābhyaḥ
Genitivemaṇiprakāśikāyāḥ maṇiprakāśikayoḥ maṇiprakāśikānām
Locativemaṇiprakāśikāyām maṇiprakāśikayoḥ maṇiprakāśikāsu

Adverb -maṇiprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria