Declension table of ?maṇiprakāśa

Deva

MasculineSingularDualPlural
Nominativemaṇiprakāśaḥ maṇiprakāśau maṇiprakāśāḥ
Vocativemaṇiprakāśa maṇiprakāśau maṇiprakāśāḥ
Accusativemaṇiprakāśam maṇiprakāśau maṇiprakāśān
Instrumentalmaṇiprakāśena maṇiprakāśābhyām maṇiprakāśaiḥ maṇiprakāśebhiḥ
Dativemaṇiprakāśāya maṇiprakāśābhyām maṇiprakāśebhyaḥ
Ablativemaṇiprakāśāt maṇiprakāśābhyām maṇiprakāśebhyaḥ
Genitivemaṇiprakāśasya maṇiprakāśayoḥ maṇiprakāśānām
Locativemaṇiprakāśe maṇiprakāśayoḥ maṇiprakāśeṣu

Compound maṇiprakāśa -

Adverb -maṇiprakāśam -maṇiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria