Declension table of ?maṇipradīpa

Deva

MasculineSingularDualPlural
Nominativemaṇipradīpaḥ maṇipradīpau maṇipradīpāḥ
Vocativemaṇipradīpa maṇipradīpau maṇipradīpāḥ
Accusativemaṇipradīpam maṇipradīpau maṇipradīpān
Instrumentalmaṇipradīpena maṇipradīpābhyām maṇipradīpaiḥ maṇipradīpebhiḥ
Dativemaṇipradīpāya maṇipradīpābhyām maṇipradīpebhyaḥ
Ablativemaṇipradīpāt maṇipradīpābhyām maṇipradīpebhyaḥ
Genitivemaṇipradīpasya maṇipradīpayoḥ maṇipradīpānām
Locativemaṇipradīpe maṇipradīpayoḥ maṇipradīpeṣu

Compound maṇipradīpa -

Adverb -maṇipradīpam -maṇipradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria