Declension table of ?maṇiparvata

Deva

MasculineSingularDualPlural
Nominativemaṇiparvataḥ maṇiparvatau maṇiparvatāḥ
Vocativemaṇiparvata maṇiparvatau maṇiparvatāḥ
Accusativemaṇiparvatam maṇiparvatau maṇiparvatān
Instrumentalmaṇiparvatena maṇiparvatābhyām maṇiparvataiḥ maṇiparvatebhiḥ
Dativemaṇiparvatāya maṇiparvatābhyām maṇiparvatebhyaḥ
Ablativemaṇiparvatāt maṇiparvatābhyām maṇiparvatebhyaḥ
Genitivemaṇiparvatasya maṇiparvatayoḥ maṇiparvatānām
Locativemaṇiparvate maṇiparvatayoḥ maṇiparvateṣu

Compound maṇiparvata -

Adverb -maṇiparvatam -maṇiparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria