Declension table of ?maṇiparīkṣā

Deva

FeminineSingularDualPlural
Nominativemaṇiparīkṣā maṇiparīkṣe maṇiparīkṣāḥ
Vocativemaṇiparīkṣe maṇiparīkṣe maṇiparīkṣāḥ
Accusativemaṇiparīkṣām maṇiparīkṣe maṇiparīkṣāḥ
Instrumentalmaṇiparīkṣayā maṇiparīkṣābhyām maṇiparīkṣābhiḥ
Dativemaṇiparīkṣāyai maṇiparīkṣābhyām maṇiparīkṣābhyaḥ
Ablativemaṇiparīkṣāyāḥ maṇiparīkṣābhyām maṇiparīkṣābhyaḥ
Genitivemaṇiparīkṣāyāḥ maṇiparīkṣayoḥ maṇiparīkṣāṇām
Locativemaṇiparīkṣāyām maṇiparīkṣayoḥ maṇiparīkṣāsu

Adverb -maṇiparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria