Declension table of ?maṇipālī

Deva

FeminineSingularDualPlural
Nominativemaṇipālī maṇipālyau maṇipālyaḥ
Vocativemaṇipāli maṇipālyau maṇipālyaḥ
Accusativemaṇipālīm maṇipālyau maṇipālīḥ
Instrumentalmaṇipālyā maṇipālībhyām maṇipālībhiḥ
Dativemaṇipālyai maṇipālībhyām maṇipālībhyaḥ
Ablativemaṇipālyāḥ maṇipālībhyām maṇipālībhyaḥ
Genitivemaṇipālyāḥ maṇipālyoḥ maṇipālīnām
Locativemaṇipālyām maṇipālyoḥ maṇipālīṣu

Compound maṇipāli - maṇipālī -

Adverb -maṇipāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria