Declension table of ?maṇinanda

Deva

MasculineSingularDualPlural
Nominativemaṇinandaḥ maṇinandau maṇinandāḥ
Vocativemaṇinanda maṇinandau maṇinandāḥ
Accusativemaṇinandam maṇinandau maṇinandān
Instrumentalmaṇinandena maṇinandābhyām maṇinandaiḥ maṇinandebhiḥ
Dativemaṇinandāya maṇinandābhyām maṇinandebhyaḥ
Ablativemaṇinandāt maṇinandābhyām maṇinandebhyaḥ
Genitivemaṇinandasya maṇinandayoḥ maṇinandānām
Locativemaṇinande maṇinandayoḥ maṇinandeṣu

Compound maṇinanda -

Adverb -maṇinandam -maṇinandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria