Declension table of ?maṇināga

Deva

MasculineSingularDualPlural
Nominativemaṇināgaḥ maṇināgau maṇināgāḥ
Vocativemaṇināga maṇināgau maṇināgāḥ
Accusativemaṇināgam maṇināgau maṇināgān
Instrumentalmaṇināgena maṇināgābhyām maṇināgaiḥ maṇināgebhiḥ
Dativemaṇināgāya maṇināgābhyām maṇināgebhyaḥ
Ablativemaṇināgāt maṇināgābhyām maṇināgebhyaḥ
Genitivemaṇināgasya maṇināgayoḥ maṇināgānām
Locativemaṇināge maṇināgayoḥ maṇināgeṣu

Compound maṇināga -

Adverb -maṇināgam -maṇināgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria