Declension table of ?maṇimuktā

Deva

FeminineSingularDualPlural
Nominativemaṇimuktā maṇimukte maṇimuktāḥ
Vocativemaṇimukte maṇimukte maṇimuktāḥ
Accusativemaṇimuktām maṇimukte maṇimuktāḥ
Instrumentalmaṇimuktayā maṇimuktābhyām maṇimuktābhiḥ
Dativemaṇimuktāyai maṇimuktābhyām maṇimuktābhyaḥ
Ablativemaṇimuktāyāḥ maṇimuktābhyām maṇimuktābhyaḥ
Genitivemaṇimuktāyāḥ maṇimuktayoḥ maṇimuktānām
Locativemaṇimuktāyām maṇimuktayoḥ maṇimuktāsu

Adverb -maṇimuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria