Declension table of ?maṇimegha

Deva

MasculineSingularDualPlural
Nominativemaṇimeghaḥ maṇimeghau maṇimeghāḥ
Vocativemaṇimegha maṇimeghau maṇimeghāḥ
Accusativemaṇimegham maṇimeghau maṇimeghān
Instrumentalmaṇimeghena maṇimeghābhyām maṇimeghaiḥ maṇimeghebhiḥ
Dativemaṇimeghāya maṇimeghābhyām maṇimeghebhyaḥ
Ablativemaṇimeghāt maṇimeghābhyām maṇimeghebhyaḥ
Genitivemaṇimeghasya maṇimeghayoḥ maṇimeghānām
Locativemaṇimeghe maṇimeghayoḥ maṇimegheṣu

Compound maṇimegha -

Adverb -maṇimegham -maṇimeghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria