Declension table of ?maṇimayīpurī

Deva

FeminineSingularDualPlural
Nominativemaṇimayīpurī maṇimayīpuryau maṇimayīpuryaḥ
Vocativemaṇimayīpuri maṇimayīpuryau maṇimayīpuryaḥ
Accusativemaṇimayīpurīm maṇimayīpuryau maṇimayīpurīḥ
Instrumentalmaṇimayīpuryā maṇimayīpurībhyām maṇimayīpurībhiḥ
Dativemaṇimayīpuryai maṇimayīpurībhyām maṇimayīpurībhyaḥ
Ablativemaṇimayīpuryāḥ maṇimayīpurībhyām maṇimayīpurībhyaḥ
Genitivemaṇimayīpuryāḥ maṇimayīpuryoḥ maṇimayīpurīṇām
Locativemaṇimayīpuryām maṇimayīpuryoḥ maṇimayīpurīṣu

Compound maṇimayīpuri - maṇimayīpurī -

Adverb -maṇimayīpuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria