Declension table of ?maṇimayabhū

Deva

FeminineSingularDualPlural
Nominativemaṇimayabhūḥ maṇimayabhuvau maṇimayabhuvaḥ
Vocativemaṇimayabhūḥ maṇimayabhu maṇimayabhuvau maṇimayabhuvaḥ
Accusativemaṇimayabhuvam maṇimayabhuvau maṇimayabhuvaḥ
Instrumentalmaṇimayabhuvā maṇimayabhūbhyām maṇimayabhūbhiḥ
Dativemaṇimayabhuvai maṇimayabhuve maṇimayabhūbhyām maṇimayabhūbhyaḥ
Ablativemaṇimayabhuvāḥ maṇimayabhuvaḥ maṇimayabhūbhyām maṇimayabhūbhyaḥ
Genitivemaṇimayabhuvāḥ maṇimayabhuvaḥ maṇimayabhuvoḥ maṇimayabhūnām maṇimayabhuvām
Locativemaṇimayabhuvi maṇimayabhuvām maṇimayabhuvoḥ maṇimayabhūṣu

Compound maṇimayabhū -

Adverb -maṇimayabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria