Declension table of maṇimatī

Deva

FeminineSingularDualPlural
Nominativemaṇimatī maṇimatyau maṇimatyaḥ
Vocativemaṇimati maṇimatyau maṇimatyaḥ
Accusativemaṇimatīm maṇimatyau maṇimatīḥ
Instrumentalmaṇimatyā maṇimatībhyām maṇimatībhiḥ
Dativemaṇimatyai maṇimatībhyām maṇimatībhyaḥ
Ablativemaṇimatyāḥ maṇimatībhyām maṇimatībhyaḥ
Genitivemaṇimatyāḥ maṇimatyoḥ maṇimatīnām
Locativemaṇimatyām maṇimatyoḥ maṇimatīṣu

Compound maṇimati - maṇimatī -

Adverb -maṇimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria