Declension table of ?maṇimatā

Deva

FeminineSingularDualPlural
Nominativemaṇimatā maṇimate maṇimatāḥ
Vocativemaṇimate maṇimate maṇimatāḥ
Accusativemaṇimatām maṇimate maṇimatāḥ
Instrumentalmaṇimatayā maṇimatābhyām maṇimatābhiḥ
Dativemaṇimatāyai maṇimatābhyām maṇimatābhyaḥ
Ablativemaṇimatāyāḥ maṇimatābhyām maṇimatābhyaḥ
Genitivemaṇimatāyāḥ maṇimatayoḥ maṇimatānām
Locativemaṇimatāyām maṇimatayoḥ maṇimatāsu

Adverb -maṇimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria