Declension table of ?maṇimantha

Deva

NeuterSingularDualPlural
Nominativemaṇimantham maṇimanthe maṇimanthāni
Vocativemaṇimantha maṇimanthe maṇimanthāni
Accusativemaṇimantham maṇimanthe maṇimanthāni
Instrumentalmaṇimanthena maṇimanthābhyām maṇimanthaiḥ
Dativemaṇimanthāya maṇimanthābhyām maṇimanthebhyaḥ
Ablativemaṇimanthāt maṇimanthābhyām maṇimanthebhyaḥ
Genitivemaṇimanthasya maṇimanthayoḥ maṇimanthānām
Locativemaṇimanthe maṇimanthayoḥ maṇimantheṣu

Compound maṇimantha -

Adverb -maṇimantham -maṇimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria