Declension table of ?maṇimantha

Deva

MasculineSingularDualPlural
Nominativemaṇimanthaḥ maṇimanthau maṇimanthāḥ
Vocativemaṇimantha maṇimanthau maṇimanthāḥ
Accusativemaṇimantham maṇimanthau maṇimanthān
Instrumentalmaṇimanthena maṇimanthābhyām maṇimanthaiḥ maṇimanthebhiḥ
Dativemaṇimanthāya maṇimanthābhyām maṇimanthebhyaḥ
Ablativemaṇimanthāt maṇimanthābhyām maṇimanthebhyaḥ
Genitivemaṇimanthasya maṇimanthayoḥ maṇimanthānām
Locativemaṇimanthe maṇimanthayoḥ maṇimantheṣu

Compound maṇimantha -

Adverb -maṇimantham -maṇimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria