Declension table of ?maṇimaheśa

Deva

MasculineSingularDualPlural
Nominativemaṇimaheśaḥ maṇimaheśau maṇimaheśāḥ
Vocativemaṇimaheśa maṇimaheśau maṇimaheśāḥ
Accusativemaṇimaheśam maṇimaheśau maṇimaheśān
Instrumentalmaṇimaheśena maṇimaheśābhyām maṇimaheśaiḥ maṇimaheśebhiḥ
Dativemaṇimaheśāya maṇimaheśābhyām maṇimaheśebhyaḥ
Ablativemaṇimaheśāt maṇimaheśābhyām maṇimaheśebhyaḥ
Genitivemaṇimaheśasya maṇimaheśayoḥ maṇimaheśānām
Locativemaṇimaheśe maṇimaheśayoḥ maṇimaheśeṣu

Compound maṇimaheśa -

Adverb -maṇimaheśam -maṇimaheśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria