Declension table of ?maṇimadhya

Deva

NeuterSingularDualPlural
Nominativemaṇimadhyam maṇimadhye maṇimadhyāni
Vocativemaṇimadhya maṇimadhye maṇimadhyāni
Accusativemaṇimadhyam maṇimadhye maṇimadhyāni
Instrumentalmaṇimadhyena maṇimadhyābhyām maṇimadhyaiḥ
Dativemaṇimadhyāya maṇimadhyābhyām maṇimadhyebhyaḥ
Ablativemaṇimadhyāt maṇimadhyābhyām maṇimadhyebhyaḥ
Genitivemaṇimadhyasya maṇimadhyayoḥ maṇimadhyānām
Locativemaṇimadhye maṇimadhyayoḥ maṇimadhyeṣu

Compound maṇimadhya -

Adverb -maṇimadhyam -maṇimadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria