Declension table of ?maṇimaṇḍitā

Deva

FeminineSingularDualPlural
Nominativemaṇimaṇḍitā maṇimaṇḍite maṇimaṇḍitāḥ
Vocativemaṇimaṇḍite maṇimaṇḍite maṇimaṇḍitāḥ
Accusativemaṇimaṇḍitām maṇimaṇḍite maṇimaṇḍitāḥ
Instrumentalmaṇimaṇḍitayā maṇimaṇḍitābhyām maṇimaṇḍitābhiḥ
Dativemaṇimaṇḍitāyai maṇimaṇḍitābhyām maṇimaṇḍitābhyaḥ
Ablativemaṇimaṇḍitāyāḥ maṇimaṇḍitābhyām maṇimaṇḍitābhyaḥ
Genitivemaṇimaṇḍitāyāḥ maṇimaṇḍitayoḥ maṇimaṇḍitānām
Locativemaṇimaṇḍitāyām maṇimaṇḍitayoḥ maṇimaṇḍitāsu

Adverb -maṇimaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria