Declension table of ?maṇimaṇḍita

Deva

MasculineSingularDualPlural
Nominativemaṇimaṇḍitaḥ maṇimaṇḍitau maṇimaṇḍitāḥ
Vocativemaṇimaṇḍita maṇimaṇḍitau maṇimaṇḍitāḥ
Accusativemaṇimaṇḍitam maṇimaṇḍitau maṇimaṇḍitān
Instrumentalmaṇimaṇḍitena maṇimaṇḍitābhyām maṇimaṇḍitaiḥ maṇimaṇḍitebhiḥ
Dativemaṇimaṇḍitāya maṇimaṇḍitābhyām maṇimaṇḍitebhyaḥ
Ablativemaṇimaṇḍitāt maṇimaṇḍitābhyām maṇimaṇḍitebhyaḥ
Genitivemaṇimaṇḍitasya maṇimaṇḍitayoḥ maṇimaṇḍitānām
Locativemaṇimaṇḍite maṇimaṇḍitayoḥ maṇimaṇḍiteṣu

Compound maṇimaṇḍita -

Adverb -maṇimaṇḍitam -maṇimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria