Declension table of ?maṇimaṇḍapamāhātmya

Deva

NeuterSingularDualPlural
Nominativemaṇimaṇḍapamāhātmyam maṇimaṇḍapamāhātmye maṇimaṇḍapamāhātmyāni
Vocativemaṇimaṇḍapamāhātmya maṇimaṇḍapamāhātmye maṇimaṇḍapamāhātmyāni
Accusativemaṇimaṇḍapamāhātmyam maṇimaṇḍapamāhātmye maṇimaṇḍapamāhātmyāni
Instrumentalmaṇimaṇḍapamāhātmyena maṇimaṇḍapamāhātmyābhyām maṇimaṇḍapamāhātmyaiḥ
Dativemaṇimaṇḍapamāhātmyāya maṇimaṇḍapamāhātmyābhyām maṇimaṇḍapamāhātmyebhyaḥ
Ablativemaṇimaṇḍapamāhātmyāt maṇimaṇḍapamāhātmyābhyām maṇimaṇḍapamāhātmyebhyaḥ
Genitivemaṇimaṇḍapamāhātmyasya maṇimaṇḍapamāhātmyayoḥ maṇimaṇḍapamāhātmyānām
Locativemaṇimaṇḍapamāhātmye maṇimaṇḍapamāhātmyayoḥ maṇimaṇḍapamāhātmyeṣu

Compound maṇimaṇḍapamāhātmya -

Adverb -maṇimaṇḍapamāhātmyam -maṇimaṇḍapamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria