Declension table of ?maṇimaṇḍapa

Deva

MasculineSingularDualPlural
Nominativemaṇimaṇḍapaḥ maṇimaṇḍapau maṇimaṇḍapāḥ
Vocativemaṇimaṇḍapa maṇimaṇḍapau maṇimaṇḍapāḥ
Accusativemaṇimaṇḍapam maṇimaṇḍapau maṇimaṇḍapān
Instrumentalmaṇimaṇḍapena maṇimaṇḍapābhyām maṇimaṇḍapaiḥ maṇimaṇḍapebhiḥ
Dativemaṇimaṇḍapāya maṇimaṇḍapābhyām maṇimaṇḍapebhyaḥ
Ablativemaṇimaṇḍapāt maṇimaṇḍapābhyām maṇimaṇḍapebhyaḥ
Genitivemaṇimaṇḍapasya maṇimaṇḍapayoḥ maṇimaṇḍapānām
Locativemaṇimaṇḍape maṇimaṇḍapayoḥ maṇimaṇḍapeṣu

Compound maṇimaṇḍapa -

Adverb -maṇimaṇḍapam -maṇimaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria