Declension table of ?maṇikūṭa

Deva

MasculineSingularDualPlural
Nominativemaṇikūṭaḥ maṇikūṭau maṇikūṭāḥ
Vocativemaṇikūṭa maṇikūṭau maṇikūṭāḥ
Accusativemaṇikūṭam maṇikūṭau maṇikūṭān
Instrumentalmaṇikūṭena maṇikūṭābhyām maṇikūṭaiḥ maṇikūṭebhiḥ
Dativemaṇikūṭāya maṇikūṭābhyām maṇikūṭebhyaḥ
Ablativemaṇikūṭāt maṇikūṭābhyām maṇikūṭebhyaḥ
Genitivemaṇikūṭasya maṇikūṭayoḥ maṇikūṭānām
Locativemaṇikūṭe maṇikūṭayoḥ maṇikūṭeṣu

Compound maṇikūṭa -

Adverb -maṇikūṭam -maṇikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria