Declension table of ?maṇiketu

Deva

MasculineSingularDualPlural
Nominativemaṇiketuḥ maṇiketū maṇiketavaḥ
Vocativemaṇiketo maṇiketū maṇiketavaḥ
Accusativemaṇiketum maṇiketū maṇiketūn
Instrumentalmaṇiketunā maṇiketubhyām maṇiketubhiḥ
Dativemaṇiketave maṇiketubhyām maṇiketubhyaḥ
Ablativemaṇiketoḥ maṇiketubhyām maṇiketubhyaḥ
Genitivemaṇiketoḥ maṇiketvoḥ maṇiketūnām
Locativemaṇiketau maṇiketvoḥ maṇiketuṣu

Compound maṇiketu -

Adverb -maṇiketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria