Declension table of maṇikarṇikā

Deva

FeminineSingularDualPlural
Nominativemaṇikarṇikā maṇikarṇike maṇikarṇikāḥ
Vocativemaṇikarṇike maṇikarṇike maṇikarṇikāḥ
Accusativemaṇikarṇikām maṇikarṇike maṇikarṇikāḥ
Instrumentalmaṇikarṇikayā maṇikarṇikābhyām maṇikarṇikābhiḥ
Dativemaṇikarṇikāyai maṇikarṇikābhyām maṇikarṇikābhyaḥ
Ablativemaṇikarṇikāyāḥ maṇikarṇikābhyām maṇikarṇikābhyaḥ
Genitivemaṇikarṇikāyāḥ maṇikarṇikayoḥ maṇikarṇikānām
Locativemaṇikarṇikāyām maṇikarṇikayoḥ maṇikarṇikāsu

Adverb -maṇikarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria