Declension table of ?maṇikarṇīśvara

Deva

MasculineSingularDualPlural
Nominativemaṇikarṇīśvaraḥ maṇikarṇīśvarau maṇikarṇīśvarāḥ
Vocativemaṇikarṇīśvara maṇikarṇīśvarau maṇikarṇīśvarāḥ
Accusativemaṇikarṇīśvaram maṇikarṇīśvarau maṇikarṇīśvarān
Instrumentalmaṇikarṇīśvareṇa maṇikarṇīśvarābhyām maṇikarṇīśvaraiḥ maṇikarṇīśvarebhiḥ
Dativemaṇikarṇīśvarāya maṇikarṇīśvarābhyām maṇikarṇīśvarebhyaḥ
Ablativemaṇikarṇīśvarāt maṇikarṇīśvarābhyām maṇikarṇīśvarebhyaḥ
Genitivemaṇikarṇīśvarasya maṇikarṇīśvarayoḥ maṇikarṇīśvarāṇām
Locativemaṇikarṇīśvare maṇikarṇīśvarayoḥ maṇikarṇīśvareṣu

Compound maṇikarṇīśvara -

Adverb -maṇikarṇīśvaram -maṇikarṇīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria