Declension table of ?maṇikarṇeśvara

Deva

MasculineSingularDualPlural
Nominativemaṇikarṇeśvaraḥ maṇikarṇeśvarau maṇikarṇeśvarāḥ
Vocativemaṇikarṇeśvara maṇikarṇeśvarau maṇikarṇeśvarāḥ
Accusativemaṇikarṇeśvaram maṇikarṇeśvarau maṇikarṇeśvarān
Instrumentalmaṇikarṇeśvareṇa maṇikarṇeśvarābhyām maṇikarṇeśvaraiḥ maṇikarṇeśvarebhiḥ
Dativemaṇikarṇeśvarāya maṇikarṇeśvarābhyām maṇikarṇeśvarebhyaḥ
Ablativemaṇikarṇeśvarāt maṇikarṇeśvarābhyām maṇikarṇeśvarebhyaḥ
Genitivemaṇikarṇeśvarasya maṇikarṇeśvarayoḥ maṇikarṇeśvarāṇām
Locativemaṇikarṇeśvare maṇikarṇeśvarayoḥ maṇikarṇeśvareṣu

Compound maṇikarṇeśvara -

Adverb -maṇikarṇeśvaram -maṇikarṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria