Declension table of ?maṇikarṇā

Deva

FeminineSingularDualPlural
Nominativemaṇikarṇā maṇikarṇe maṇikarṇāḥ
Vocativemaṇikarṇe maṇikarṇe maṇikarṇāḥ
Accusativemaṇikarṇām maṇikarṇe maṇikarṇāḥ
Instrumentalmaṇikarṇayā maṇikarṇābhyām maṇikarṇābhiḥ
Dativemaṇikarṇāyai maṇikarṇābhyām maṇikarṇābhyaḥ
Ablativemaṇikarṇāyāḥ maṇikarṇābhyām maṇikarṇābhyaḥ
Genitivemaṇikarṇāyāḥ maṇikarṇayoḥ maṇikarṇānām
Locativemaṇikarṇāyām maṇikarṇayoḥ maṇikarṇāsu

Adverb -maṇikarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria