Declension table of maṇikarṇa

Deva

MasculineSingularDualPlural
Nominativemaṇikarṇaḥ maṇikarṇau maṇikarṇāḥ
Vocativemaṇikarṇa maṇikarṇau maṇikarṇāḥ
Accusativemaṇikarṇam maṇikarṇau maṇikarṇān
Instrumentalmaṇikarṇena maṇikarṇābhyām maṇikarṇaiḥ maṇikarṇebhiḥ
Dativemaṇikarṇāya maṇikarṇābhyām maṇikarṇebhyaḥ
Ablativemaṇikarṇāt maṇikarṇābhyām maṇikarṇebhyaḥ
Genitivemaṇikarṇasya maṇikarṇayoḥ maṇikarṇānām
Locativemaṇikarṇe maṇikarṇayoḥ maṇikarṇeṣu

Compound maṇikarṇa -

Adverb -maṇikarṇam -maṇikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria