Declension table of maṇikaṇṭha

Deva

MasculineSingularDualPlural
Nominativemaṇikaṇṭhaḥ maṇikaṇṭhau maṇikaṇṭhāḥ
Vocativemaṇikaṇṭha maṇikaṇṭhau maṇikaṇṭhāḥ
Accusativemaṇikaṇṭham maṇikaṇṭhau maṇikaṇṭhān
Instrumentalmaṇikaṇṭhena maṇikaṇṭhābhyām maṇikaṇṭhaiḥ maṇikaṇṭhebhiḥ
Dativemaṇikaṇṭhāya maṇikaṇṭhābhyām maṇikaṇṭhebhyaḥ
Ablativemaṇikaṇṭhāt maṇikaṇṭhābhyām maṇikaṇṭhebhyaḥ
Genitivemaṇikaṇṭhasya maṇikaṇṭhayoḥ maṇikaṇṭhānām
Locativemaṇikaṇṭhe maṇikaṇṭhayoḥ maṇikaṇṭheṣu

Compound maṇikaṇṭha -

Adverb -maṇikaṇṭham -maṇikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria