Declension table of maṇika

Deva

MasculineSingularDualPlural
Nominativemaṇikaḥ maṇikau maṇikāḥ
Vocativemaṇika maṇikau maṇikāḥ
Accusativemaṇikam maṇikau maṇikān
Instrumentalmaṇikena maṇikābhyām maṇikaiḥ maṇikebhiḥ
Dativemaṇikāya maṇikābhyām maṇikebhyaḥ
Ablativemaṇikāt maṇikābhyām maṇikebhyaḥ
Genitivemaṇikasya maṇikayoḥ maṇikānām
Locativemaṇike maṇikayoḥ maṇikeṣu

Compound maṇika -

Adverb -maṇikam -maṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria