Declension table of ?maṇikṛt

Deva

MasculineSingularDualPlural
Nominativemaṇikṛt maṇikṛtau maṇikṛtaḥ
Vocativemaṇikṛt maṇikṛtau maṇikṛtaḥ
Accusativemaṇikṛtam maṇikṛtau maṇikṛtaḥ
Instrumentalmaṇikṛtā maṇikṛdbhyām maṇikṛdbhiḥ
Dativemaṇikṛte maṇikṛdbhyām maṇikṛdbhyaḥ
Ablativemaṇikṛtaḥ maṇikṛdbhyām maṇikṛdbhyaḥ
Genitivemaṇikṛtaḥ maṇikṛtoḥ maṇikṛtām
Locativemaṇikṛti maṇikṛtoḥ maṇikṛtsu

Compound maṇikṛt -

Adverb -maṇikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria