Declension table of ?maṇīvatī

Deva

FeminineSingularDualPlural
Nominativemaṇīvatī maṇīvatyau maṇīvatyaḥ
Vocativemaṇīvati maṇīvatyau maṇīvatyaḥ
Accusativemaṇīvatīm maṇīvatyau maṇīvatīḥ
Instrumentalmaṇīvatyā maṇīvatībhyām maṇīvatībhiḥ
Dativemaṇīvatyai maṇīvatībhyām maṇīvatībhyaḥ
Ablativemaṇīvatyāḥ maṇīvatībhyām maṇīvatībhyaḥ
Genitivemaṇīvatyāḥ maṇīvatyoḥ maṇīvatīnām
Locativemaṇīvatyām maṇīvatyoḥ maṇīvatīṣu

Compound maṇīvati - maṇīvatī -

Adverb -maṇīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria