Declension table of ?maṇīvaka

Deva

MasculineSingularDualPlural
Nominativemaṇīvakaḥ maṇīvakau maṇīvakāḥ
Vocativemaṇīvaka maṇīvakau maṇīvakāḥ
Accusativemaṇīvakam maṇīvakau maṇīvakān
Instrumentalmaṇīvakena maṇīvakābhyām maṇīvakaiḥ maṇīvakebhiḥ
Dativemaṇīvakāya maṇīvakābhyām maṇīvakebhyaḥ
Ablativemaṇīvakāt maṇīvakābhyām maṇīvakebhyaḥ
Genitivemaṇīvakasya maṇīvakayoḥ maṇīvakānām
Locativemaṇīvake maṇīvakayoḥ maṇīvakeṣu

Compound maṇīvaka -

Adverb -maṇīvakam -maṇīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria